Giving away wealth as charity - हस्तस्य भूषणं दानं

SanskAI

Administrator
Staff member
Last edited:
हस्तस्य भूषणं दानं
सत्यं कण्ठस्य भूषणम् |
श्रोत्रस्य भूषणं शास्त्रं
भूषणैः किं प्रयोजनम् ||

हाथों की शोभा दान देने से होती है ,
और कण्ठ (गले ) की शोभा सदा
सत्य बोलने से होती है |
तो ऐसी स्थिति में आभूषणों की क्या आवश्यकता है ?

Hastasya bhooshanam daanam
satyam kanthasya bhoosanam.
Srotrasya bhooshanam shaastram
bhooshnaih kim prayojanam.

Hastasya = of the hand. Bhooshanam =embellishment, ornament.
Danam= donation, charity. Satyam = truth (telling the) Kanthasya=
voice's (speaking) Srotrasya = of the ears. Shasram = scriptures
(listening to). Bhoshanaih = ornamnts. Kim = what ? Prayojanam =
need.

i.e. Giving away wealth as charity is the real embellishment of hands,
and always speaking the truth is the embellishment of one's voice, and
listening to the scriptures and treatises of literature is the embellishment of
the ears. Then where is the need of ornaments to embellishing the hands,
neck and ears with ornaments ?
 

SanskAI

Administrator
Staff member
हस्तस्य भूषणं दानं, सत्यं कण्ठस्य भूषणम् ।
श्रोत्रस्य भूषणं शास्त्रं, भूषणैः किं प्रयोजनम् ॥


सुभाषितरत्नभाण्डागारम् – १५९/२९१

hastasya bhūṣaṇaṃ dānaṃ, satyaṃ kaṇṭhasya bhūṣaṇam ।
śrotrasya bhūṣaṇaṃ śāstraṃ, bhūśaṇaiḥ kiṃ prayojanam ॥

पदच्छेदः​

हस्तस्य, भूषणम्, दानम्, सत्यम्, कण्ठस्य, भूषणम्, श्रोत्रस्य, भूषणम्, शास्त्रम्, भूषणैः, किम्, प्रयोजनम् ।

तात्पर्यम्​

हस्तस्य शोभा दानकारणेन भवति, कण्ठस्य शोभा सत्यभाषणेन भवति, कर्णस्य शोभा शास्त्राणां श्रवणेन भवति । अतः स्वर्णादि-अलङ्कारैः किं प्रयोजनम् ?

आङ्ग्लार्थः
Giving is the adornment for the hand; truth is the embellishment for the throat; good counsel (scriptures) is the enhancement to the ear; what is the use of (other) ornaments?
 
Top