Lesson 1 (Samskrita Bharati: संस्कृतभारती)

SanskAI

Administrator
Staff member
Last edited:
मम​
भवतः​
भवत्याः​
मम नाम अर्जुनःभवतः नाम धनञ्जयःभवत्याः नाम गीता
मम नाम गोपालःभवतः नाम विक्रमःभवत्याः नाम रमा
मम नाम निकिताभवतः नाम हृषीकेशःभवत्याः नाम नन्दिनी
मम नाम श्वेताभवतः नाम सुरेशःभवत्याः नाम पार्वती
मम नाम वैष्णवीभवतः नाम किम्?भवत्याः नाम किम्?
सः​
सा​
तत्​
सः विवेकानन्दःसा लक्ष्मीःतत् फलम्
सः गणेशःसा निर्मलातत् पुष्पम्
सः भीमःसा दुर्गातत् मन्दिरम्
सः कृष्णःसा निवेदितातत् पत्रम्
सः शिवःसा सरस्वतीतत् यानम्
एषः​
एषा​
एतत्​
एषः सुभाषःएषा राधाएतत् व्यजनम्
एषः रामकृष्णःएषा सीताएतत् पुस्तकम्
एषः रामःएषा लक्ष्मीबाईएतत् पर्णम्
एषः लक्ष्मणःएषा कालीमाताएतत् वस्त्रम्
एषः भरतःएषा ममताएतत् चित्रम्
कः / सः / एषः / का
/ सा / एषा / किं /
तत् / एतत् / किम्
कः गणेशः?का सरस्वती?किं फलम्?
कः शिवः?का भारतमाता?किं मन्दिरम्?
सः कः?सा का?तत् किम्?
एषः कः?एषा का?एतत् किम्?
कः भगतसिंहः?का सुधामूर्तिः?किम् उपनेत्रम्?

  • मम- My
  • भवतः- Your (M)
  • भवत्याः- Your (F)
  • सः- He (Far)
  • सा- She (Far)
  • तत्- Neutral (Far)
  • एषः- He (Near)
  • एषा- She (Near)
  • एतत्- Neutral (Near)
  • कः?- Who (M)
  • का?- Who (F)
  • किम्?- What
 
Top