Lesson 5 (Samskrita Bharati: संस्कृतभारती)

SanskAI

Administrator
Staff member
Last edited:
MASCULINE...ah
Easa...
1609078307103.png

FEMININE...aa
aisha....

1609078921709.png
NEUTRAL GENDER....kam
1609079114420.png
 

SanskAI

Administrator
Staff member
Last edited:
आगच्छति-
  • सा प्रतिदिनं विद्यालयात् आगच्छतिsā pratidinaṃ vidyālayāt āgacchati. ― She daily comes from the school.
  • भवान् कुतः आगच्छति?bhavān kutaḥ āgacchati? ― Where do you come from? (Literally: From where do you come?)
आगच्छतु-
  • आगच्छतु, किञ्चित् काफीं पिबामः।āgacchatu, kiñcit kāphīṃ pibāmaḥ. ― Come, let's drink some coffee.
आगच्छामि-
  • अवश्यं तत्रैव आगच्छामिI'll come there without fail.
आवश्यकम्-
  • आपणिकः - आगच्छतु किम् आवश्यकम्। दुकानदार - आओ! क्या आवश्यक है?
उत्तिष्ठति-
  • जनकः कदा उत्तिष्ठति ? जनक: प्रति दिनम् प्रातःकाले सार्धपँच वादने उत्तिष्ठति
  • When does father wake up ? Father gets up every morning at 5:30 am.
  • कदा अम्बा उत्तिष्ठति? अम्बा भानुवासरे प्रातः चतुर्वादने उत्तिष्ठति।
  • When does the mother get up? Mother gets up at 4 O' clock on Sunday morning.
उत्तिष्ठतु-
उत्तिष्ठामि-
उपविशति-
उपविशतु-
उपविशामि-
क्रीडति-
  • कदा राघवः क्रीडति? राघवः मङ्गलवासरे सायं सप्तवादने क्रीडति।
  • When does Raghav play? Raghav plays at 7 O' clock in the evening on Tuesday.
क्रीडतु-
क्रीडामि-
खादति-
  • कदा पिता खादति? पिता सोमवासरे रात्रिः अष्टवादने खादति।
  • When does father eat? Father eats at 8 O'clock at night on Monday.
खादतु-
खादामि-
गच्छति-
गच्छतु-
गच्छामि-
गायति-
गायतु-
गायामि-
धावति-
धावतु-
धावामि-
पठति-
पठतु-
पठामि-
पश्यति-
  • माता किं पश्यति? माता प्रदर्शनीं पश्यति।( प्रदर्शनी - प्रदर्शनीम्)
  • What does mother see? Mother sees exhibition.
  • छात्रः किं पश्यति? छात्रः पुस्तकमं पश्यति।( पुस्तकम् - पुस्तकम्)
  • What does student see? The student sees the book.
  • पुत्री किं पश्यति? पुत्री नृत्यं पश्यति। (नृत्यः - नृत्यम्)
  • What does the daughter see? Daughter sees the dance.
पश्यतु-
पश्यामि-
पिबति-
पिबतु-
पिबामि-
मास्तु-
लिखति-
लिखतु-
लिखामि-
हसति-
हसतु-
हसामि-
 
Top